जीव अष्टकम्

जीव अष्टकम्


अहम् अचिन्त्यः अमरः नित्यो रूपः
अहं सत्यो सत्यां शः सत्यस्वरूपः
अहम् अक्लेद्यश्च अदा ह्यः अशोष्यः
अहं कृष्णदासः अहं कृष्णदासः ||१||

ना हं ब्रह्मा विष्णु च रुद्र: बसोबः
ना हम् आदित्यो मरुतः यक्षः देवः
ना हं बालः बृद्धश्च नारी पुरुषः
अहं कृष्णदासः अहं कृष्णदासः ||२||

अहं अजन्मा अब्ययो मुक्त सत्यः
अहम् कूटस्था चल पुरुषो नित्यः
अहं कृष्णांशः कृष्ण देवस्य अंशः
अहं कृष्णदासः अहं कृष्णदासः ||३||

ना हम् एतत् देहश्च ना तस्य अंगः
नाहं कस्य संगश्च नाहम् असंगः
नाहं पंचप्राणः नाहं पंचकोषः
अहं कृष्णदासः अहं कृष्णदासः ||४||

अहं गुणातीतः अहं कालातीतः
अहं आनन्दो शिब स्वरूपो सत्यः
अहं चिदानन्दोहं कृष्णस्य दासः
अहं कृष्णदासः अहं कृष्णदासः ||५||

अहम् तेन सह एकत्वं सम्भन्धम्
अहम् तेन सह सम्भन्धम् पृथकम्
अहम् तदभेदा भेदश्च अचिन्त्यम्
अहं कृष्णदासः अहं कृष्णदासः ||६||

अहं विस्मृतवान् मम रूपोशुद्धः
अहं माया अनले देहे आबद्धः
अहं शतोशतः आशया निबद्धः
अहं कृष्णदासः अहं कृष्णदासः ||७||

अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः
अहं कृष्णदासः अहं कृष्णदासः ||८||

|| इति जीव अष्टकम् सम्पूर्णम् ||

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.